A 401-2 Adbhutasāgara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 401/2
Title: Adbhutasāgara
Dimensions: 29 x 8.7 cm x 126 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7671
Remarks:


Reel No. A 401-2 Inventory No. 282

Title Adbhutasāgara

Author Ullāla Sena

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 29.0 x 8.7 cm

Folios 126

Lines per Folio 7–8

Date of Copying ŚS 1082

King Ullālasena

Place of Deposit NAK

Accession No. 5/7671

Manuscript Features

Foll.1–15 are not foliated,

Available foliation 15-82,

Double foliation 35

Missing 16,18,24-30,47,54,,57,76,78,79,

Excerpts

Beginning

–ṣaṣṭhi caturaśīlākhyāḥ |

vipulasitatārakās te snigdhāś ca bhavantī(!) tīvraphalāḥ || || 

ati viruddhaphalāḥ || 

garggas tu || 

pūrvvesā(2)m eteṣām udayaṃ āha tad yathā ||

anekatārakāḥ ścvetā, snehavantaś ca saprabhāḥ || 

arccismantaḥ prasannāś ca tīvreṇa vapuṣānvitaḥ ||(3)

ete visarppakā nāma śukraputrāḥ purādayaḥ ||

aṇītiś ceturaś caiva, lokakṣayakarā smṛtāḥ || (fol. exp.1:1–3)

«Sub: colophon:»

atha sptarṣīnāmadutāni || bhujavasudaśamite 1082 śāke śrīmad ullālasena rājyādau || varṣekaṣaṣṭhi 61 bhaṃgo munir vihitau viśākhādau ||○ ||(exp.27)

iti mahārājādhirāja niḥśaṅkaśaṅkara śrīmad ullālasenadevaviracite śrī adbhutasāgare yo(2)gamārggīye budhe yāvat tu parśanam iti || || (fol. 58r1–2)

End

|| vaṭa kalikāyām || 

na śubhodhipavītau ato viśeṣaḥ || śakra cāpasakāraḥ dvitriś catuścū(6)ḍo dakṣiṇadik sthas ta mṛtyukaraḥ || harivaṃśe vāṇayuddhanimittam || dakṣiṇāṃ diśam āsthāya dhūmaketuḥ sthito (7)bhavat || ketu svāmikāny āha parāśaraḥ || prākārā ||  –

(fol. 82v5–7)

Microfilm Details

Reel No. A 401/2

Date of Filming 19-07-1972

Exposures 126

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 08-09-2004

Bibliography